संस्कृत कृत प्रत्ययांचा अभ्यास - चूक किंवा बरोबर
चूक किंवा बरोबर
लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्त (स्त्री) = लङ्खिता
True
लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = लङ्खनीयम्
True
लङ्ख् - लखिँ गत्यर्थः भ्वादिः + घञ् = लङ्खितव्यम्
False
लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तुमुँन् = लङ्खितुम्
True
लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = लङ्खितव्यः
False