संस्कृत कृत प्रत्ययांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

परा + कृष् - कृषँ विलेखने तुदादिः + क्त (नपुं) = पराकृष्टम्
परा + कृष् - कृषँ विलेखने तुदादिः + क्यप् (स्त्री) = पराकृष्यम्
परा + कृष् - कृषँ विलेखने तुदादिः + क (पुं) = पराकृषः
परा + कृष् - कृषँ विलेखने तुदादिः + तुमुँन् = पराकृष्यः
परा + कृष् - कृषँ विलेखने तुदादिः + अनीयर् (स्त्री) = पराकर्षणम्