संस्कृत कृत प्रत्ययांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

दुह् + सन् - दुहँ प्रपूरणे अदादिः + अनीयर् (पुं) = दुधुक्षणीयः
दुह् + सन् - दुहँ प्रपूरणे अदादिः + अ = दुधुक्षमाणम्
दुह् + सन् - दुहँ प्रपूरणे अदादिः + यत् (पुं) = दुधुक्ष्यः
दुह् + सन् - दुहँ प्रपूरणे अदादिः + क्त (नपुं) = दुधुक्षितम्
दुह् + सन् - दुहँ प्रपूरणे अदादिः + ण्वुल् (पुं) = दुधुक्षकः