संस्कृत कृत प्रत्ययांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

खाद् - खादृँ भक्षणे भ्वादिः + घञ् = खादः
खाद् - खादृँ भक्षणे भ्वादिः + शतृँ (स्त्री) = खादन्ती
खाद् - खादृँ भक्षणे भ्वादिः + ण्वुल् (स्त्री) = खादिका
खाद् - खादृँ भक्षणे भ्वादिः + अ = खादा
खाद् - खादृँ भक्षणे भ्वादिः + अच् (पुं) = खादः