संस्कृत कृत प्रत्ययांचा अभ्यास - चूक किंवा बरोबर

चूक किंवा बरोबर

एध् - एधँ वृद्धौ भ्वादिः + ण्यत् (पुं) = एध्यः
एध् - एधँ वृद्धौ भ्वादिः + तुमुँन् = एधितम्
एध् - एधँ वृद्धौ भ्वादिः + ल्युट् = एधा
एध् - एधँ वृद्धौ भ्वादिः + अनीयर् (स्त्री) = एधनीया
एध् - एधँ वृद्धौ भ्वादिः + अच् (नपुं) = एधम्