प्रति + प्रु ಧಾತು ರೂಪ - प्रुङ् गतौ - भ्वादिः - ಲುಟ್ ಲಕಾರ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
प्रतिप्रोता
प्रतिप्रोतारौ
प्रतिप्रोतारः
ಮಧ್ಯಮ
प्रतिप्रोतासे
प्रतिप्रोतासाथे
प्रतिप्रोताध्वे
ಉತ್ತಮ್
प्रतिप्रोताहे
प्रतिप्रोतास्वहे
प्रतिप्रोतास्महे
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
प्रतिप्राविता / प्रतिप्रोता
प्रतिप्रावितारौ / प्रतिप्रोतारौ
प्रतिप्रावितारः / प्रतिप्रोतारः
ಮಧ್ಯಮ
प्रतिप्रावितासे / प्रतिप्रोतासे
प्रतिप्रावितासाथे / प्रतिप्रोतासाथे
प्रतिप्राविताध्वे / प्रतिप्रोताध्वे
ಉತ್ತಮ್
प्रतिप्राविताहे / प्रतिप्रोताहे
प्रतिप्रावितास्वहे / प्रतिप्रोतास्वहे
प्रतिप्रावितास्महे / प्रतिप्रोतास्महे
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು