अभि + प्र + या + णिच् ಧಾತು ರೂಪ - ಲಿಟ್ ಲಕಾರ
या प्रापणे - अदादिः
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಕರ್ತರಿ ಪ್ರಯೋಗ ಪರಸ್ಮೈ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अभिप्रयापयाञ्चकार / अभिप्रयापयांचकार / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
अभिप्रयापयाञ्चक्रतुः / अभिप्रयापयांचक्रतुः / अभिप्रयापयाम्बभूवतुः / अभिप्रयापयांबभूवतुः / अभिप्रयापयामासतुः
अभिप्रयापयाञ्चक्रुः / अभिप्रयापयांचक्रुः / अभिप्रयापयाम्बभूवुः / अभिप्रयापयांबभूवुः / अभिप्रयापयामासुः
ಮಧ್ಯಮ
अभिप्रयापयाञ्चकर्थ / अभिप्रयापयांचकर्थ / अभिप्रयापयाम्बभूविथ / अभिप्रयापयांबभूविथ / अभिप्रयापयामासिथ
अभिप्रयापयाञ्चक्रथुः / अभिप्रयापयांचक्रथुः / अभिप्रयापयाम्बभूवथुः / अभिप्रयापयांबभूवथुः / अभिप्रयापयामासथुः
अभिप्रयापयाञ्चक्र / अभिप्रयापयांचक्र / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
ಉತ್ತಮ್
अभिप्रयापयाञ्चकर / अभिप्रयापयांचकर / अभिप्रयापयाञ्चकार / अभिप्रयापयांचकार / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
अभिप्रयापयाञ्चकृव / अभिप्रयापयांचकृव / अभिप्रयापयाम्बभूविव / अभिप्रयापयांबभूविव / अभिप्रयापयामासिव
अभिप्रयापयाञ्चकृम / अभिप्रयापयांचकृम / अभिप्रयापयाम्बभूविम / अभिप्रयापयांबभूविम / अभिप्रयापयामासिम
ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अभिप्रयापयाञ्चक्रे / अभिप्रयापयांचक्रे / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
अभिप्रयापयाञ्चक्राते / अभिप्रयापयांचक्राते / अभिप्रयापयाम्बभूवतुः / अभिप्रयापयांबभूवतुः / अभिप्रयापयामासतुः
अभिप्रयापयाञ्चक्रिरे / अभिप्रयापयांचक्रिरे / अभिप्रयापयाम्बभूवुः / अभिप्रयापयांबभूवुः / अभिप्रयापयामासुः
ಮಧ್ಯಮ
अभिप्रयापयाञ्चकृषे / अभिप्रयापयांचकृषे / अभिप्रयापयाम्बभूविथ / अभिप्रयापयांबभूविथ / अभिप्रयापयामासिथ
अभिप्रयापयाञ्चक्राथे / अभिप्रयापयांचक्राथे / अभिप्रयापयाम्बभूवथुः / अभिप्रयापयांबभूवथुः / अभिप्रयापयामासथुः
अभिप्रयापयाञ्चकृढ्वे / अभिप्रयापयांचकृढ्वे / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
ಉತ್ತಮ್
अभिप्रयापयाञ्चक्रे / अभिप्रयापयांचक्रे / अभिप्रयापयाम्बभूव / अभिप्रयापयांबभूव / अभिप्रयापयामास
अभिप्रयापयाञ्चकृवहे / अभिप्रयापयांचकृवहे / अभिप्रयापयाम्बभूविव / अभिप्रयापयांबभूविव / अभिप्रयापयामासिव
अभिप्रयापयाञ्चकृमहे / अभिप्रयापयांचकृमहे / अभिप्रयापयाम्बभूविम / अभिप्रयापयांबभूविम / अभिप्रयापयामासिम
ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अभिप्रयापयाञ्चक्रे / अभिप्रयापयांचक्रे / अभिप्रयापयाम्बभूवे / अभिप्रयापयांबभूवे / अभिप्रयापयामाहे
अभिप्रयापयाञ्चक्राते / अभिप्रयापयांचक्राते / अभिप्रयापयाम्बभूवाते / अभिप्रयापयांबभूवाते / अभिप्रयापयामासाते
अभिप्रयापयाञ्चक्रिरे / अभिप्रयापयांचक्रिरे / अभिप्रयापयाम्बभूविरे / अभिप्रयापयांबभूविरे / अभिप्रयापयामासिरे
ಮಧ್ಯಮ
अभिप्रयापयाञ्चकृषे / अभिप्रयापयांचकृषे / अभिप्रयापयाम्बभूविषे / अभिप्रयापयांबभूविषे / अभिप्रयापयामासिषे
अभिप्रयापयाञ्चक्राथे / अभिप्रयापयांचक्राथे / अभिप्रयापयाम्बभूवाथे / अभिप्रयापयांबभूवाथे / अभिप्रयापयामासाथे
अभिप्रयापयाञ्चकृढ्वे / अभिप्रयापयांचकृढ्वे / अभिप्रयापयाम्बभूविध्वे / अभिप्रयापयांबभूविध्वे / अभिप्रयापयाम्बभूविढ्वे / अभिप्रयापयांबभूविढ्वे / अभिप्रयापयामासिध्वे
ಉತ್ತಮ್
अभिप्रयापयाञ्चक्रे / अभिप्रयापयांचक्रे / अभिप्रयापयाम्बभूवे / अभिप्रयापयांबभूवे / अभिप्रयापयामाहे
अभिप्रयापयाञ्चकृवहे / अभिप्रयापयांचकृवहे / अभिप्रयापयाम्बभूविवहे / अभिप्रयापयांबभूविवहे / अभिप्रयापयामासिवहे
अभिप्रयापयाञ्चकृमहे / अभिप्रयापयांचकृमहे / अभिप्रयापयाम्बभूविमहे / अभिप्रयापयांबभूविमहे / अभिप्रयापयामासिमहे
ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ಉಪಸರ್ಗಗಳು
अनु + परि
अनु + प्र
अभि + अव
अभि + उप
अभि + प्र
उत् + आङ्
उप + आङ्
उप + प्र
निर् + अभि
परि + आङ्
परि + प्र
प्रति + अप
प्रति + आङ्
प्रति + उत्
प्रति + उप
प्रति + निर्
प्रति + निस्
प्रति + प्र
वि + अति
वि + अप
वि + निस्
वि + प्र
सम् + अव + आङ्
सम् + आङ्
सम् + उत्
सम् + प्र
सु + अभि + आङ्