ಸಂಸ್ಕೃತ ಕ್ರಿಯಾಪದ ಚಟುವಟಿಕೆಗಳು - ಸರಿ ಅಥವಾ ತಪ್ಪು

ಸರಿ ಅಥವಾ ತಪ್ಪು

स्फूर्जिष्यामः - स्फूर्ज् - टुओँस्फूर्जाँ वज्रनिर्घोषे भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - मध्यम पुरुषः एकवचनम्
स्फूर्जिष्यन्ति - स्फूर्ज् - टुओँस्फूर्जाँ वज्रनिर्घोषे भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - प्रथम पुरुषः बहुवचनम्
स्फूर्जिष्यति - स्फूर्ज् - टुओँस्फूर्जाँ वज्रनिर्घोषे भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - उत्तम पुरुषः बहुवचनम्
स्फूर्जिष्यतः - स्फूर्ज् - टुओँस्फूर्जाँ वज्रनिर्घोषे भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - कर्तरि आशीर्लिङ् परस्मै
स्फूर्जिष्यावः - स्फूर्ज् - टुओँस्फूर्जाँ वज्रनिर्घोषे भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲೃಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - उत्तम पुरुषः द्विवचनम्