ಸಂಸ್ಕೃತ ಕ್ರಿಯಾಪದ ಚಟುವಟಿಕೆಗಳು - ಸರಿ ಅಥವಾ ತಪ್ಪು

ಸರಿ ಅಥವಾ ತಪ್ಪು

गुर्दन्ति - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - मध्यम पुरुषः बहुवचनम्
गुर्दन्ति - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - कर्तरि लृट् परस्मै
गुर्दामि - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - कर्तरि लुट् परस्मै
गुर्दतः - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - प्रथम पुरुषः द्विवचनम्
गुर्दामि - गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಲಟ್ ಲಕಾರ ಪರಸ್ಮೈ ಪದ - उत्तम पुरुषः एकवचनम्