एका ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एका
एके
एकाः
ಸಂಬೋಧನ
एके
एके
एकाः
ದ್ವಿತೀಯಾ
एकाम्
एके
एकाः
ತೃತೀಯಾ
एकया
एकाभ्याम्
एकाभिः
ಚತುರ್ಥೀ
एकस्यै
एकाभ्याम्
एकाभ्यः
ಪಂಚಮೀ
एकस्याः
एकाभ्याम्
एकाभ्यः
ಷಷ್ಠೀ
एकस्याः
एकयोः
एकासाम्
ಸಪ್ತಮೀ
एकस्याम्
एकयोः
एकासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एका
एके
एकाः
ಸಂಬೋಧನ
एके
एके
एकाः
ದ್ವಿತೀಯಾ
एकाम्
एके
एकाः
ತೃತೀಯಾ
एकया
एकाभ्याम्
एकाभिः
ಚತುರ್ಥೀ
एकस्यै
एकाभ्याम्
एकाभ्यः
ಪಂಚಮೀ
एकस्याः
एकाभ्याम्
एकाभ्यः
ಷಷ್ಠೀ
एकस्याः
एकयोः
एकासाम्
ಸಪ್ತಮೀ
एकस्याम्
एकयोः
एकासु


ಇತರರು