एक ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
एकः
एकौ
एके
ಸಂಬೋಧನ
एक
एकौ
एके
ದ್ವಿತೀಯಾ
एकम्
एकौ
एकान्
ತೃತೀಯಾ
एकेन
एकाभ्याम्
एकैः
ಚತುರ್ಥೀ
एकस्मै
एकाभ्याम्
एकेभ्यः
ಪಂಚಮೀ
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
ಷಷ್ಠೀ
एकस्य
एकयोः
एकेषाम्
ಸಪ್ತಮೀ
एकस्मिन्
एकयोः
एकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
एकः
एकौ
एके
ಸಂಬೋಧನ
एक
एकौ
एके
ದ್ವಿತೀಯಾ
एकम्
एकौ
एकान्
ತೃತೀಯಾ
एकेन
एकाभ्याम्
एकैः
ಚತುರ್ಥೀ
एकस्मै
एकाभ्याम्
एकेभ्यः
ಪಂಚಮೀ
एकस्मात् / एकस्माद्
एकाभ्याम्
एकेभ्यः
ಷಷ್ಠೀ
एकस्य
एकयोः
एकेषाम्
ಸಪ್ತಮೀ
एकस्मिन्
एकयोः
एकेषु
ಇತರರು