ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
सारङ्गिक - अकारान्त ಪುಲ್ಲಿಂಗ
सारङ्गिकैः
तृतीया बहुवचनम्
सारङ्गिकाभ्याम्
चतुर्थी द्विवचनम्
सारङ्गिकाय
चतुर्थी एकवचनम्
सारङ्गिकाणाम्
षष्ठी बहुवचनम्
सारङ्गिकेभ्यः
चतुर्थी बहुवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
ಸಂಬೋಧನ
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
ದ್ವಿತೀಯಾ
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
ತೃತೀಯಾ
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
ಚತುರ್ಥೀ
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ಪಂಚಮೀ
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
ಷಷ್ಠೀ
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
ಸಪ್ತಮೀ
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु