ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
सायङ्काल - अकारान्त ಪುಲ್ಲಿಂಗ
सायङ्कालाय
चतुर्थी एकवचनम्
सायङ्कालयोः
षष्ठी द्विवचनम्
सायङ्कालौ
प्रथमा द्विवचनम्
सायङ्कालान्
द्वितीया बहुवचनम्
सायङ्कालाभ्याम्
पञ्चमी द्विवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सायङ्कालः
सायङ्कालौ
सायङ्कालाः
ಸಂಬೋಧನ
सायङ्काल
सायङ्कालौ
सायङ्कालाः
ದ್ವಿತೀಯಾ
सायङ्कालम्
सायङ्कालौ
सायङ्कालान्
ತೃತೀಯಾ
सायङ्कालेन
सायङ्कालाभ्याम्
सायङ्कालैः
ಚತುರ್ಥೀ
सायङ्कालाय
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
ಪಂಚಮೀ
सायङ्कालात् / सायङ्कालाद्
सायङ्कालाभ्याम्
सायङ्कालेभ्यः
ಷಷ್ಠೀ
सायङ्कालस्य
सायङ्कालयोः
सायङ्कालानाम्
ಸಪ್ತಮೀ
सायङ्काले
सायङ्कालयोः
सायङ्कालेषु