ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
वैणुक - अकारान्त ಪುಲ್ಲಿಂಗ
वैणुकयोः
सप्तमी द्विवचनम्
वैणुकात्
पञ्चमी एकवचनम्
वैणुक
सम्बोधन एकवचनम्
वैणुकस्य
षष्ठी एकवचनम्
वैणुकाय
चतुर्थी एकवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वैणुकः
वैणुकौ
वैणुकाः
ಸಂಬೋಧನ
वैणुक
वैणुकौ
वैणुकाः
ದ್ವಿತೀಯಾ
वैणुकम्
वैणुकौ
वैणुकान्
ತೃತೀಯಾ
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ಚತುರ್ಥೀ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
ಪಂಚಮೀ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ಷಷ್ಠೀ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
ಸಪ್ತಮೀ
वैणुके
वैणुकयोः
वैणुकेषु