ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
वेविजान - अकारान्त ಪುಲ್ಲಿಂಗ
वेविजानौ
प्रथमा द्विवचनम्
वेविजानैः
तृतीया बहुवचनम्
वेविजानात्
पञ्चमी एकवचनम्
वेविजानयोः
सप्तमी द्विवचनम्
वेविजानाः
सम्बोधन बहुवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेविजानः
वेविजानौ
वेविजानाः
ಸಂಬೋಧನ
वेविजान
वेविजानौ
वेविजानाः
ದ್ವಿತೀಯಾ
वेविजानम्
वेविजानौ
वेविजानान्
ತೃತೀಯಾ
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
ಚತುರ್ಥೀ
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
ಪಂಚಮೀ
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
ಷಷ್ಠೀ
वेविजानस्य
वेविजानयोः
वेविजानानाम्
ಸಪ್ತಮೀ
वेविजाने
वेविजानयोः
वेविजानेषु