ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
निर्जर - अकारान्त ಪುಲ್ಲಿಂಗ
निर्जराभ्याम्
चतुर्थी द्विवचनम्
निर्जरस्य
षष्ठी एकवचनम्
निर्जरेषु
सप्तमी बहुवचनम्
निर्जरौ
सम्बोधन द्विवचनम्
निर्जरम्
द्वितीया एकवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निर्जरः
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जराः
ಸಂಬೋಧನ
निर्जर
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जराः
ದ್ವಿತೀಯಾ
निर्जरसम् / निर्जरम्
निर्जरसौ / निर्जरौ
निर्जरसः / निर्जरान्
ತೃತೀಯಾ
निर्जरसा / निर्जरेण
निर्जराभ्याम्
निर्जरैः
ಚತುರ್ಥೀ
निर्जरसे / निर्जराय
निर्जराभ्याम्
निर्जरेभ्यः
ಪಂಚಮೀ
निर्जरसः / निर्जरात् / निर्जराद्
निर्जराभ्याम्
निर्जरेभ्यः
ಷಷ್ಠೀ
निर्जरसः / निर्जरस्य
निर्जरसोः / निर्जरयोः
निर्जरसाम् / निर्जराणाम्
ಸಪ್ತಮೀ
निर्जरसि / निर्जरे
निर्जरसोः / निर्जरयोः
निर्जरेषु