वेह्लक - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
वेह्लकः
वेह्लकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
वेह्लकाः
वेह्लकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
वेह्लक
वेह्लक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಸಂಬೋಧನ  ಬಹುವಚನ
वेह्लकाः
वेह्लकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
वेह्लकम्
वेह्लकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
वेह्लकान्
वेह्लकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
वेह्लकेन
वेह्लकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वेह्लकैः
वेह्लकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
वेह्लकाय
वेह्लकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वेह्लकेभ्यः
वेह्लकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
वेह्लकात् / वेह्लकाद्
वेह्लकात् / वेह्लकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वेह्लकेभ्यः
वेह्लकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
वेह्लकस्य
वेह्लकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
वेह्लकयोः
वेह्लकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
वेह्लकानाम्
वेह्लकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
वेह्लके
वेह्लके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
वेह्लकयोः
वेह्लकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
वेह्लकेषु
वेह्लकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ಪ್ರಥಮಾ  ಏಕವಚನ
वेह्लकः
वेह्लकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
सर्वौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
वेह्लकाः
वेह्लकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
सर्वौ
ಸಂಬೋಧನ  ಬಹುವಚನ
वेह्लकाः
वेह्लकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
वेह्लकम्
वेह्लकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वेह्लकौ
वेह्लके
सर्वौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
वेह्लकान्
वेह्लकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
वेह्लकेन
वेह्लकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वेह्लकैः
वेह्लकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
वेह्लकाय
वेह्लकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वेह्लकेभ्यः
वेह्लकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
वेह्लकात् / वेह्लकाद्
वेह्लकात् / वेह्लकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वेह्लकाभ्याम्
वेह्लकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वेह्लकेभ्यः
वेह्लकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
वेह्लकस्य
वेह्लकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
वेह्लकयोः
वेह्लकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
वेह्लकानाम्
वेह्लकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
वेह्लके
वेह्लके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
वेह्लकयोः
वेह्लकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
वेह्लकेषु
वेह्लकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु