वेह्लक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेह्लकः
वेह्लकौ
वेह्लकाः
ಸಂಬೋಧನ
वेह्लक
वेह्लकौ
वेह्लकाः
ದ್ವಿತೀಯಾ
वेह्लकम्
वेह्लकौ
वेह्लकान्
ತೃತೀಯಾ
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ಚತುರ್ಥೀ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
ಪಂಚಮೀ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ಷಷ್ಠೀ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
ಸಪ್ತಮೀ
वेह्लके
वेह्लकयोः
वेह्लकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेह्लकः
वेह्लकौ
वेह्लकाः
ಸಂಬೋಧನ
वेह्लक
वेह्लकौ
वेह्लकाः
ದ್ವಿತೀಯಾ
वेह्लकम्
वेह्लकौ
वेह्लकान्
ತೃತೀಯಾ
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
ಚತುರ್ಥೀ
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
ಪಂಚಮೀ
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
ಷಷ್ಠೀ
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
ಸಪ್ತಮೀ
वेह्लके
वेह्लकयोः
वेह्लकेषु


ಇತರರು