ಕೃದಂತಗಳು - दुर् + चण् + णिच् + सन् + णिच् - चणँ गतौ दाने च - भ्वादिः - सेट्


 
ಕೃತ ಪ್ರತ್ಯಯ್
ಕೃದಂತಗಳು
ल्युट्
दुश्चिचणयिषिषणम्
अनीयर्
दुश्चिचणयिषिषणीयः - दुश्चिचणयिषिषणीया
ण्वुल्
दुश्चिचणयिषिषकः - दुश्चिचणयिषिषिका
तुमुँन्
दुश्चिचणयिषिषयितुम्
तव्य
दुश्चिचणयिषिषयितव्यः - दुश्चिचणयिषिषयितव्या
तृच्
दुश्चिचणयिषिषयिता - दुश्चिचणयिषिषयित्री
ल्यप्
दुश्चिचणयिषिषय्य
क्तवतुँ
दुश्चिचणयिषिषितवान् - दुश्चिचणयिषिषितवती
क्त
दुश्चिचणयिषिषितः - दुश्चिचणयिषिषिता
शतृँ
दुश्चिचणयिषिषयन् - दुश्चिचणयिषिषयन्ती
शानच्
दुश्चिचणयिषिषयमाणः - दुश्चिचणयिषिषयमाणा
यत्
दुश्चिचणयिषिष्यः - दुश्चिचणयिषिष्या
अच्
दुश्चिचणयिषिषः - दुश्चिचणयिषिषा
दुश्चिचणयिषिषा


ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು

ಉಪಸರ್ಗಗಳು