ಕೃದಂತಗಳು - चण् + यङ् + णिच् + सन् + णिच् - चणँ गतौ दाने च - भ्वादिः - सेट्


 
ಕೃತ ಪ್ರತ್ಯಯ್
ಕೃದಂತಗಳು
ल्युट्
चञ्चण्ययिषिषणम् / चंचण्ययिषिषणम्
अनीयर्
चञ्चण्ययिषिषणीयः / चंचण्ययिषिषणीयः - चञ्चण्ययिषिषणीया / चंचण्ययिषिषणीया
ण्वुल्
चञ्चण्ययिषिषकः / चंचण्ययिषिषकः - चञ्चण्ययिषिषिका / चंचण्ययिषिषिका
तुमुँन्
चञ्चण्ययिषिषयितुम् / चंचण्ययिषिषयितुम्
तव्य
चञ्चण्ययिषिषयितव्यः / चंचण्ययिषिषयितव्यः - चञ्चण्ययिषिषयितव्या / चंचण्ययिषिषयितव्या
तृच्
चञ्चण्ययिषिषयिता / चंचण्ययिषिषयिता - चञ्चण्ययिषिषयित्री / चंचण्ययिषिषयित्री
क्त्वा
चञ्चण्ययिषिषयित्वा / चंचण्ययिषिषयित्वा
क्तवतुँ
चञ्चण्ययिषिषितवान् / चंचण्ययिषिषितवान् - चञ्चण्ययिषिषितवती / चंचण्ययिषिषितवती
क्त
चञ्चण्ययिषिषितः / चंचण्ययिषिषितः - चञ्चण्ययिषिषिता / चंचण्ययिषिषिता
शतृँ
चञ्चण्ययिषिषयन् / चंचण्ययिषिषयन् - चञ्चण्ययिषिषयन्ती / चंचण्ययिषिषयन्ती
शानच्
चञ्चण्ययिषिषयमाणः / चंचण्ययिषिषयमाणः - चञ्चण्ययिषिषयमाणा / चंचण्ययिषिषयमाणा
यत्
चञ्चण्ययिषिष्यः / चंचण्ययिषिष्यः - चञ्चण्ययिषिष्या / चंचण्ययिषिष्या
अच्
चञ्चण्ययिषिषः / चंचण्ययिषिषः - चञ्चण्ययिषिषा - चंचण्ययिषिषा
घञ्
चञ्चण्ययिषिषः / चंचण्ययिषिषः
चञ्चण्ययिषिषा / चंचण्ययिषिषा


ಸನಾದಿ ಪ್ರತ್ಯಯಗಳು

ಉಪಸರ್ಗಗಳು