ಸಂಸ್ಕೃತ ಕೃತ ಪ್ರತ್ಯಯ ಚಟುವಟಿಕೆಗಳು - ಸರಿ ಅಥವಾ ತಪ್ಪು

ಸರಿ ಅಥವಾ ತಪ್ಪು

उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्त (नपुं) = उल्लङ्खितम्
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = उल्लङ्खितृ
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + अच् (पुं) = उल्लङ्खः
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = उल्लङ्खितवती
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = उल्लङ्ख्या