ಸಂಸ್ಕೃತ ಕೃತ ಪ್ರತ್ಯಯ ಚಟುವಟಿಕೆಗಳು - ಸರಿ ಅಥವಾ ತಪ್ಪು

ಸರಿ ಅಥವಾ ತಪ್ಪು

अव + दुह् - दुहँ प्रपूरणे अदादिः + ल्युट् = अवदोहनम्
अव + दुह् - दुहँ प्रपूरणे अदादिः + क (स्त्री) = अवदुग्धा
अव + दुह् - दुहँ प्रपूरणे अदादिः + तुमुँन् = अवदोग्धुम्
अव + दुह् - दुहँ प्रपूरणे अदादिः + ण्वुल् (पुं) = अवदोहकः
अव + दुह् - दुहँ प्रपूरणे अदादिः + तव्य (पुं) = अवदोग्धव्यः