स्वस्क् धातु रूप - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अस्वस्किष्यत
अस्वस्किष्येताम्
अस्वस्किष्यन्त
मध्यम
अस्वस्किष्यथाः
अस्वस्किष्येथाम्
अस्वस्किष्यध्वम्
उत्तम
अस्वस्किष्ये
अस्वस्किष्यावहि
अस्वस्किष्यामहि