स्वर्द् धातु रूप - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अस्वर्दिष्यत
अस्वर्दिष्येताम्
अस्वर्दिष्यन्त
मध्यम
अस्वर्दिष्यथाः
अस्वर्दिष्येथाम्
अस्वर्दिष्यध्वम्
उत्तम
अस्वर्दिष्ये
अस्वर्दिष्यावहि
अस्वर्दिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अस्वर्दिष्यत
अस्वर्दिष्येताम्
अस्वर्दिष्यन्त
मध्यम
अस्वर्दिष्यथाः
अस्वर्दिष्येथाम्
अस्वर्दिष्यध्वम्
उत्तम
अस्वर्दिष्ये
अस्वर्दिष्यावहि
अस्वर्दिष्यामहि
 


सनादि प्रत्यय

उपसर्ग