स्रोक् धातु रूप - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अस्रोकिष्यत
अस्रोकिष्येताम्
अस्रोकिष्यन्त
मध्यम
अस्रोकिष्यथाः
अस्रोकिष्येथाम्
अस्रोकिष्यध्वम्
उत्तम
अस्रोकिष्ये
अस्रोकिष्यावहि
अस्रोकिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अस्रोकिष्यत
अस्रोकिष्येताम्
अस्रोकिष्यन्त
मध्यम
अस्रोकिष्यथाः
अस्रोकिष्येथाम्
अस्रोकिष्यध्वम्
उत्तम
अस्रोकिष्ये
अस्रोकिष्यावहि
अस्रोकिष्यामहि
 


सनादि प्रत्यय

उपसर्ग