स्रङ्क् धातु रूप - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
स्रङ्केत
स्रङ्केयाताम्
स्रङ्केरन्
मध्यम
स्रङ्केथाः
स्रङ्केयाथाम्
स्रङ्केध्वम्
उत्तम
स्रङ्केय
स्रङ्केवहि
स्रङ्केमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
स्रङ्क्येत
स्रङ्क्येयाताम्
स्रङ्क्येरन्
मध्यम
स्रङ्क्येथाः
स्रङ्क्येयाथाम्
स्रङ्क्येध्वम्
उत्तम
स्रङ्क्येय
स्रङ्क्येवहि
स्रङ्क्येमहि
 


सनादि प्रत्यय

उपसर्ग