स्तुच् धातु रूप - ष्टुचँ प्रसादे - भ्वादिः - कर्मणि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
स्तोचिष्यते
स्तोचिष्येते
स्तोचिष्यन्ते
मध्यम
स्तोचिष्यसे
स्तोचिष्येथे
स्तोचिष्यध्वे
उत्तम
स्तोचिष्ये
स्तोचिष्यावहे
स्तोचिष्यामहे