सन् धातु रूप - षनुँ दाने - तनादिः - कर्तरि प्रयोग आशीर्लिङ लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
मध्यम
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
उत्तम
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म