श्वित् धातु रूप - श्विताँ वर्णे - भ्वादिः - कर्तरि प्रयोग लुट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
श्वेतिता
श्वेतितारौ
श्वेतितारः
मध्यम
श्वेतितासि
श्वेतितास्थः
श्वेतितास्थ
उत्तम
श्वेतितास्मि
श्वेतितास्वः
श्वेतितास्मः