श्वङ्क् धातु रूप - श्वकिँ गत्यर्थः - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
श्वङ्किष्यते
श्वङ्किष्येते
श्वङ्किष्यन्ते
मध्यम
श्वङ्किष्यसे
श्वङ्किष्येथे
श्वङ्किष्यध्वे
उत्तम
श्वङ्किष्ये
श्वङ्किष्यावहे
श्वङ्किष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
श्वङ्किष्यते
श्वङ्किष्येते
श्वङ्किष्यन्ते
मध्यम
श्वङ्किष्यसे
श्वङ्किष्येथे
श्वङ्किष्यध्वे
उत्तम
श्वङ्किष्ये
श्वङ्किष्यावहे
श्वङ्किष्यामहे
 


सनादि प्रत्यय

उपसर्ग