श्वङ्क् धातु रूप - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अश्वङ्कत
अश्वङ्केताम्
अश्वङ्कन्त
मध्यम
अश्वङ्कथाः
अश्वङ्केथाम्
अश्वङ्कध्वम्
उत्तम
अश्वङ्के
अश्वङ्कावहि
अश्वङ्कामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अश्वङ्क्यत
अश्वङ्क्येताम्
अश्वङ्क्यन्त
मध्यम
अश्वङ्क्यथाः
अश्वङ्क्येथाम्
अश्वङ्क्यध्वम्
उत्तम
अश्वङ्क्ये
अश्वङ्क्यावहि
अश्वङ्क्यामहि
 


सनादि प्रत्यय

उपसर्ग