श्लङ्क् धातु रूप - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
श्लङ्किष्यते
श्लङ्किष्येते
श्लङ्किष्यन्ते
मध्यम
श्लङ्किष्यसे
श्लङ्किष्येथे
श्लङ्किष्यध्वे
उत्तम
श्लङ्किष्ये
श्लङ्किष्यावहे
श्लङ्किष्यामहे