वृक् धातु रूप - वृकँ आदाने - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
वर्केत
वर्केयाताम्
वर्केरन्
मध्यम
वर्केथाः
वर्केयाथाम्
वर्केध्वम्
उत्तम
वर्केय
वर्केवहि
वर्केमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
वृक्येत
वृक्येयाताम्
वृक्येरन्
मध्यम
वृक्येथाः
वृक्येयाथाम्
वृक्येध्वम्
उत्तम
वृक्येय
वृक्येवहि
वृक्येमहि
 


सनादि प्रत्यय

उपसर्ग