विच् धातु रूप - विचिँर् पृथग्भावे - रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
विञ्चीत
विञ्चीयाताम्
विञ्चीरन्
मध्यम
विञ्चीथाः
विञ्चीयाथाम्
विञ्चीध्वम्
उत्तम
विञ्चीय
विञ्चीवहि
विञ्चीमहि