वङ्ग् धातु रूप - वगिँ गत्यर्थः - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
वङ्गिष्यति
वङ्गिष्यतः
वङ्गिष्यन्ति
मध्यम
वङ्गिष्यसि
वङ्गिष्यथः
वङ्गिष्यथ
उत्तम
वङ्गिष्यामि
वङ्गिष्यावः
वङ्गिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
वङ्गिष्यते
वङ्गिष्येते
वङ्गिष्यन्ते
मध्यम
वङ्गिष्यसे
वङ्गिष्येथे
वङ्गिष्यध्वे
उत्तम
वङ्गिष्ये
वङ्गिष्यावहे
वङ्गिष्यामहे
 


सनादि प्रत्यय

उपसर्ग