लाघ् धातु रूप - लाघृँ सामर्थ्ये - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
लाघिष्यते
लाघिष्येते
लाघिष्यन्ते
मध्यम
लाघिष्यसे
लाघिष्येथे
लाघिष्यध्वे
उत्तम
लाघिष्ये
लाघिष्यावहे
लाघिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
लाघिष्यते
लाघिष्येते
लाघिष्यन्ते
मध्यम
लाघिष्यसे
लाघिष्येथे
लाघिष्यध्वे
उत्तम
लाघिष्ये
लाघिष्यावहे
लाघिष्यामहे
 


सनादि प्रत्यय

उपसर्ग