रभ् + यङ् + सन् + णिच् धातु रूप - रभँ राभस्ये - भ्वादिः - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
रारभ्येषयेत
रारभ्येषयेयाताम्
रारभ्येषयेरन्
मध्यम
रारभ्येषयेथाः
रारभ्येषयेयाथाम्
रारभ्येषयेध्वम्
उत्तम
रारभ्येषयेय
रारभ्येषयेवहि
रारभ्येषयेमहि