रभ् + णिच् + सन् + णिच् धातु रूप - रभँ राभस्ये - भ्वादिः - आशीर्लिङ लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
रिरम्भयिष्यात् / रिरम्भयिष्याद्
रिरम्भयिष्यास्ताम्
रिरम्भयिष्यासुः
मध्यम
रिरम्भयिष्याः
रिरम्भयिष्यास्तम्
रिरम्भयिष्यास्त
उत्तम
रिरम्भयिष्यासम्
रिरम्भयिष्यास्व
रिरम्भयिष्यास्म
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
रिरम्भयिषयिषीष्ट
रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषयिषीरन्
मध्यम
रिरम्भयिषयिषीष्ठाः
रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
उत्तम
रिरम्भयिषयिषीय
रिरम्भयिषयिषीवहि
रिरम्भयिषयिषीमहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
रिरम्भयिषिषीष्ट / रिरम्भयिषयिषीष्ट
रिरम्भयिषिषीयास्ताम् / रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषिषीरन् / रिरम्भयिषयिषीरन्
मध्यम
रिरम्भयिषिषीष्ठाः / रिरम्भयिषयिषीष्ठाः
रिरम्भयिषिषीयास्थाम् / रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषिषीध्वम् / रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
उत्तम
रिरम्भयिषिषीय / रिरम्भयिषयिषीय
रिरम्भयिषिषीवहि / रिरम्भयिषयिषीवहि
रिरम्भयिषिषीमहि / रिरम्भयिषयिषीमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्