रभ् धातु रूप - रभँ राभस्ये - भ्वादिः - विधिलिङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
रभेत
रभेयाताम्
रभेरन्
मध्यम
रभेथाः
रभेयाथाम्
रभेध्वम्
उत्तम
रभेय
रभेवहि
रभेमहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
रभ्येत
रभ्येयाताम्
रभ्येरन्
मध्यम
रभ्येथाः
रभ्येयाथाम्
रभ्येध्वम्
उत्तम
रभ्येय
रभ्येवहि
रभ्येमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्