रङ्ग् धातु रूप - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोग लृङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गयिष्यताम्
अरङ्गयिष्यन्
मध्यम
अरङ्गयिष्यः
अरङ्गयिष्यतम्
अरङ्गयिष्यत
उत्तम
अरङ्गयिष्यम्
अरङ्गयिष्याव
अरङ्गयिष्याम