मुञ्च् + यङ् + णिच् + सन् + णिच् धातु रूप - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लुट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषयितासि
मोमुञ्च्ययिषयितास्थः
मोमुञ्च्ययिषयितास्थ
उत्तम
मोमुञ्च्ययिषयितास्मि
मोमुञ्च्ययिषयितास्वः
मोमुञ्च्ययिषयितास्मः
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषयितासे
मोमुञ्च्ययिषयितासाथे
मोमुञ्च्ययिषयिताध्वे
उत्तम
मोमुञ्च्ययिषयिताहे
मोमुञ्च्ययिषयितास्वहे
मोमुञ्च्ययिषयितास्महे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषिता / मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषितारौ / मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषितारः / मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषितासे / मोमुञ्च्ययिषयितासे
मोमुञ्च्ययिषितासाथे / मोमुञ्च्ययिषयितासाथे
मोमुञ्च्ययिषिताध्वे / मोमुञ्च्ययिषयिताध्वे
उत्तम
मोमुञ्च्ययिषिताहे / मोमुञ्च्ययिषयिताहे
मोमुञ्च्ययिषितास्वहे / मोमुञ्च्ययिषयितास्वहे
मोमुञ्च्ययिषितास्महे / मोमुञ्च्ययिषयितास्महे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग