मुञ्च् धातु रूप - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोग लिट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
मुमुञ्चे
मुमुञ्चाते
मुमुञ्चिरे
मध्यम
मुमुञ्चिषे
मुमुञ्चाथे
मुमुञ्चिध्वे
उत्तम
मुमुञ्चे
मुमुञ्चिवहे
मुमुञ्चिमहे