मुञ्च् धातु रूप - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
मुञ्चते
मुञ्चेते
मुञ्चन्ते
मध्यम
मुञ्चसे
मुञ्चेथे
मुञ्चध्वे
उत्तम
मुञ्चे
मुञ्चावहे
मुञ्चामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
मुञ्च्यते
मुञ्च्येते
मुञ्च्यन्ते
मध्यम
मुञ्च्यसे
मुञ्च्येथे
मुञ्च्यध्वे
उत्तम
मुञ्च्ये
मुञ्च्यावहे
मुञ्च्यामहे
 


सनादि प्रत्यय

उपसर्ग