मुङ्ख् धातु रूप - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
मुङ्खिष्यति
मुङ्खिष्यतः
मुङ्खिष्यन्ति
मध्यम
मुङ्खिष्यसि
मुङ्खिष्यथः
मुङ्खिष्यथ
उत्तम
मुङ्खिष्यामि
मुङ्खिष्यावः
मुङ्खिष्यामः