मन्द् + णिच् + सन् धातु रूप - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अमिमन्दयिषत् / अमिमन्दयिषद्
अमिमन्दयिषताम्
अमिमन्दयिषन्
मध्यम
अमिमन्दयिषः
अमिमन्दयिषतम्
अमिमन्दयिषत
उत्तम
अमिमन्दयिषम्
अमिमन्दयिषाव
अमिमन्दयिषाम
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अमिमन्दयिषत
अमिमन्दयिषेताम्
अमिमन्दयिषन्त
मध्यम
अमिमन्दयिषथाः
अमिमन्दयिषेथाम्
अमिमन्दयिषध्वम्
उत्तम
अमिमन्दयिषे
अमिमन्दयिषावहि
अमिमन्दयिषामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अमिमन्दयिष्यत
अमिमन्दयिष्येताम्
अमिमन्दयिष्यन्त
मध्यम
अमिमन्दयिष्यथाः
अमिमन्दयिष्येथाम्
अमिमन्दयिष्यध्वम्
उत्तम
अमिमन्दयिष्ये
अमिमन्दयिष्यावहि
अमिमन्दयिष्यामहि
 


सनादि प्रत्यय

उपसर्ग