भू धातु रूप - लुङ् लकार

भू सत्तायाम् - भ्वादिः

 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अभूत् / अभूद्
अभूताम्
अभूवन्
मध्यम
अभूः
अभूतम्
अभूत
उत्तम
अभूवम्
अभूव
अभूम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अभावि
अभाविषाताम् / अभविषाताम्
अभाविषत / अभविषत
मध्यम
अभाविष्ठाः / अभविष्ठाः
अभाविषाथाम् / अभविषाथाम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
उत्तम
अभाविषि / अभविषि
अभाविष्वहि / अभविष्वहि
अभाविष्महि / अभविष्महि
 


सनादि प्रत्यय

उपसर्ग



गति