बुक्क् धातु रूप - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोग लृङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अबुक्किष्यत् / अबुक्किष्यद्
अबुक्किष्यताम्
अबुक्किष्यन्
मध्यम
अबुक्किष्यः
अबुक्किष्यतम्
अबुक्किष्यत
उत्तम
अबुक्किष्यम्
अबुक्किष्याव
अबुक्किष्याम