बन्ध् धातु रूप - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
बन्धयिष्यते
बन्धयिष्येते
बन्धयिष्यन्ते
मध्यम
बन्धयिष्यसे
बन्धयिष्येथे
बन्धयिष्यध्वे
उत्तम
बन्धयिष्ये
बन्धयिष्यावहे
बन्धयिष्यामहे