प्लु धातु रूप - कर्मणि प्रयोग लुङ् लकार आत्मनेपद

प्लुङ् गतौ - भ्वादिः

 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अप्लावि
अप्लाविषाताम् / अप्लोषाताम्
अप्लाविषत / अप्लोषत
मध्यम
अप्लाविष्ठाः / अप्लोष्ठाः
अप्लाविषाथाम् / अप्लोषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लोढ्वम्
उत्तम
अप्लाविषि / अप्लोषि
अप्लाविष्वहि / अप्लोष्वहि
अप्लाविष्महि / अप्लोष्महि