प्रति + प्सा + यङ्लुक् + णिच् धातु रूप - प्सा भक्षणे - अदादिः - लुट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
प्रतिपाप्सापयिता
प्रतिपाप्सापयितारौ
प्रतिपाप्सापयितारः
मध्यम
प्रतिपाप्सापयितासि
प्रतिपाप्सापयितास्थः
प्रतिपाप्सापयितास्थ
उत्तम
प्रतिपाप्सापयितास्मि
प्रतिपाप्सापयितास्वः
प्रतिपाप्सापयितास्मः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
प्रतिपाप्सापयिता
प्रतिपाप्सापयितारौ
प्रतिपाप्सापयितारः
मध्यम
प्रतिपाप्सापयितासे
प्रतिपाप्सापयितासाथे
प्रतिपाप्सापयिताध्वे
उत्तम
प्रतिपाप्सापयिताहे
प्रतिपाप्सापयितास्वहे
प्रतिपाप्सापयितास्महे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
प्रतिपाप्सापिता / प्रतिपाप्सापयिता
प्रतिपाप्सापितारौ / प्रतिपाप्सापयितारौ
प्रतिपाप्सापितारः / प्रतिपाप्सापयितारः
मध्यम
प्रतिपाप्सापितासे / प्रतिपाप्सापयितासे
प्रतिपाप्सापितासाथे / प्रतिपाप्सापयितासाथे
प्रतिपाप्सापिताध्वे / प्रतिपाप्सापयिताध्वे
उत्तम
प्रतिपाप्सापिताहे / प्रतिपाप्सापयिताहे
प्रतिपाप्सापितास्वहे / प्रतिपाप्सापयितास्वहे
प्रतिपाप्सापितास्महे / प्रतिपाप्सापयितास्महे
 


सनादि प्रत्यय

उपसर्ग